| Singular | Dual | Plural |
Nominative |
विभाकरः
vibhākaraḥ
|
विभाकरौ
vibhākarau
|
विभाकराः
vibhākarāḥ
|
Vocative |
विभाकर
vibhākara
|
विभाकरौ
vibhākarau
|
विभाकराः
vibhākarāḥ
|
Accusative |
विभाकरम्
vibhākaram
|
विभाकरौ
vibhākarau
|
विभाकरान्
vibhākarān
|
Instrumental |
विभाकरेण
vibhākareṇa
|
विभाकराभ्याम्
vibhākarābhyām
|
विभाकरैः
vibhākaraiḥ
|
Dative |
विभाकराय
vibhākarāya
|
विभाकराभ्याम्
vibhākarābhyām
|
विभाकरेभ्यः
vibhākarebhyaḥ
|
Ablative |
विभाकरात्
vibhākarāt
|
विभाकराभ्याम्
vibhākarābhyām
|
विभाकरेभ्यः
vibhākarebhyaḥ
|
Genitive |
विभाकरस्य
vibhākarasya
|
विभाकरयोः
vibhākarayoḥ
|
विभाकराणाम्
vibhākarāṇām
|
Locative |
विभाकरे
vibhākare
|
विभाकरयोः
vibhākarayoḥ
|
विभाकरेषु
vibhākareṣu
|