Sanskrit tools

Sanskrit declension


Declension of विभात vibhāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभातः vibhātaḥ
विभातौ vibhātau
विभाताः vibhātāḥ
Vocative विभात vibhāta
विभातौ vibhātau
विभाताः vibhātāḥ
Accusative विभातम् vibhātam
विभातौ vibhātau
विभातान् vibhātān
Instrumental विभातेन vibhātena
विभाताभ्याम् vibhātābhyām
विभातैः vibhātaiḥ
Dative विभाताय vibhātāya
विभाताभ्याम् vibhātābhyām
विभातेभ्यः vibhātebhyaḥ
Ablative विभातात् vibhātāt
विभाताभ्याम् vibhātābhyām
विभातेभ्यः vibhātebhyaḥ
Genitive विभातस्य vibhātasya
विभातयोः vibhātayoḥ
विभातानाम् vibhātānām
Locative विभाते vibhāte
विभातयोः vibhātayoḥ
विभातेषु vibhāteṣu