Singular | Dual | Plural | |
Nominative |
विभातः
vibhātaḥ |
विभातौ
vibhātau |
विभाताः
vibhātāḥ |
Vocative |
विभात
vibhāta |
विभातौ
vibhātau |
विभाताः
vibhātāḥ |
Accusative |
विभातम्
vibhātam |
विभातौ
vibhātau |
विभातान्
vibhātān |
Instrumental |
विभातेन
vibhātena |
विभाताभ्याम्
vibhātābhyām |
विभातैः
vibhātaiḥ |
Dative |
विभाताय
vibhātāya |
विभाताभ्याम्
vibhātābhyām |
विभातेभ्यः
vibhātebhyaḥ |
Ablative |
विभातात्
vibhātāt |
विभाताभ्याम्
vibhātābhyām |
विभातेभ्यः
vibhātebhyaḥ |
Genitive |
विभातस्य
vibhātasya |
विभातयोः
vibhātayoḥ |
विभातानाम्
vibhātānām |
Locative |
विभाते
vibhāte |
विभातयोः
vibhātayoḥ |
विभातेषु
vibhāteṣu |