Singular | Dual | Plural | |
Nominative |
विभाता
vibhātā |
विभाते
vibhāte |
विभाताः
vibhātāḥ |
Vocative |
विभाते
vibhāte |
विभाते
vibhāte |
विभाताः
vibhātāḥ |
Accusative |
विभाताम्
vibhātām |
विभाते
vibhāte |
विभाताः
vibhātāḥ |
Instrumental |
विभातया
vibhātayā |
विभाताभ्याम्
vibhātābhyām |
विभाताभिः
vibhātābhiḥ |
Dative |
विभातायै
vibhātāyai |
विभाताभ्याम्
vibhātābhyām |
विभाताभ्यः
vibhātābhyaḥ |
Ablative |
विभातायाः
vibhātāyāḥ |
विभाताभ्याम्
vibhātābhyām |
विभाताभ्यः
vibhātābhyaḥ |
Genitive |
विभातायाः
vibhātāyāḥ |
विभातयोः
vibhātayoḥ |
विभातानाम्
vibhātānām |
Locative |
विभातायाम्
vibhātāyām |
विभातयोः
vibhātayoḥ |
विभातासु
vibhātāsu |