| Singular | Dual | Plural | |
| Nominative |
विभाता
vibhātā |
विभाते
vibhāte |
विभाताः
vibhātāḥ |
| Vocative |
विभाते
vibhāte |
विभाते
vibhāte |
विभाताः
vibhātāḥ |
| Accusative |
विभाताम्
vibhātām |
विभाते
vibhāte |
विभाताः
vibhātāḥ |
| Instrumental |
विभातया
vibhātayā |
विभाताभ्याम्
vibhātābhyām |
विभाताभिः
vibhātābhiḥ |
| Dative |
विभातायै
vibhātāyai |
विभाताभ्याम्
vibhātābhyām |
विभाताभ्यः
vibhātābhyaḥ |
| Ablative |
विभातायाः
vibhātāyāḥ |
विभाताभ्याम्
vibhātābhyām |
विभाताभ्यः
vibhātābhyaḥ |
| Genitive |
विभातायाः
vibhātāyāḥ |
विभातयोः
vibhātayoḥ |
विभातानाम्
vibhātānām |
| Locative |
विभातायाम्
vibhātāyām |
विभातयोः
vibhātayoḥ |
विभातासु
vibhātāsu |