Sanskrit tools

Sanskrit declension


Declension of विभाता vibhātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाता vibhātā
विभाते vibhāte
विभाताः vibhātāḥ
Vocative विभाते vibhāte
विभाते vibhāte
विभाताः vibhātāḥ
Accusative विभाताम् vibhātām
विभाते vibhāte
विभाताः vibhātāḥ
Instrumental विभातया vibhātayā
विभाताभ्याम् vibhātābhyām
विभाताभिः vibhātābhiḥ
Dative विभातायै vibhātāyai
विभाताभ्याम् vibhātābhyām
विभाताभ्यः vibhātābhyaḥ
Ablative विभातायाः vibhātāyāḥ
विभाताभ्याम् vibhātābhyām
विभाताभ्यः vibhātābhyaḥ
Genitive विभातायाः vibhātāyāḥ
विभातयोः vibhātayoḥ
विभातानाम् vibhātānām
Locative विभातायाम् vibhātāyām
विभातयोः vibhātayoḥ
विभातासु vibhātāsu