Singular | Dual | Plural | |
Nominative |
विभानुः
vibhānuḥ |
विभानू
vibhānū |
विभानवः
vibhānavaḥ |
Vocative |
विभानो
vibhāno |
विभानू
vibhānū |
विभानवः
vibhānavaḥ |
Accusative |
विभानुम्
vibhānum |
विभानू
vibhānū |
विभानून्
vibhānūn |
Instrumental |
विभानुना
vibhānunā |
विभानुभ्याम्
vibhānubhyām |
विभानुभिः
vibhānubhiḥ |
Dative |
विभानवे
vibhānave |
विभानुभ्याम्
vibhānubhyām |
विभानुभ्यः
vibhānubhyaḥ |
Ablative |
विभानोः
vibhānoḥ |
विभानुभ्याम्
vibhānubhyām |
विभानुभ्यः
vibhānubhyaḥ |
Genitive |
विभानोः
vibhānoḥ |
विभान्वोः
vibhānvoḥ |
विभानूनाम्
vibhānūnām |
Locative |
विभानौ
vibhānau |
विभान्वोः
vibhānvoḥ |
विभानुषु
vibhānuṣu |