Sanskrit tools

Sanskrit declension


Declension of विभानु vibhānu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभानुः vibhānuḥ
विभानू vibhānū
विभानवः vibhānavaḥ
Vocative विभानो vibhāno
विभानू vibhānū
विभानवः vibhānavaḥ
Accusative विभानुम् vibhānum
विभानू vibhānū
विभानून् vibhānūn
Instrumental विभानुना vibhānunā
विभानुभ्याम् vibhānubhyām
विभानुभिः vibhānubhiḥ
Dative विभानवे vibhānave
विभानुभ्याम् vibhānubhyām
विभानुभ्यः vibhānubhyaḥ
Ablative विभानोः vibhānoḥ
विभानुभ्याम् vibhānubhyām
विभानुभ्यः vibhānubhyaḥ
Genitive विभानोः vibhānoḥ
विभान्वोः vibhānvoḥ
विभानूनाम् vibhānūnām
Locative विभानौ vibhānau
विभान्वोः vibhānvoḥ
विभानुषु vibhānuṣu