Singular | Dual | Plural | |
Nominative |
विभानु
vibhānu |
विभानुनी
vibhānunī |
विभानूनि
vibhānūni |
Vocative |
विभानो
vibhāno विभानु vibhānu |
विभानुनी
vibhānunī |
विभानूनि
vibhānūni |
Accusative |
विभानु
vibhānu |
विभानुनी
vibhānunī |
विभानूनि
vibhānūni |
Instrumental |
विभानुना
vibhānunā |
विभानुभ्याम्
vibhānubhyām |
विभानुभिः
vibhānubhiḥ |
Dative |
विभानुने
vibhānune |
विभानुभ्याम्
vibhānubhyām |
विभानुभ्यः
vibhānubhyaḥ |
Ablative |
विभानुनः
vibhānunaḥ |
विभानुभ्याम्
vibhānubhyām |
विभानुभ्यः
vibhānubhyaḥ |
Genitive |
विभानुनः
vibhānunaḥ |
विभानुनोः
vibhānunoḥ |
विभानूनाम्
vibhānūnām |
Locative |
विभानुनि
vibhānuni |
विभानुनोः
vibhānunoḥ |
विभानुषु
vibhānuṣu |