Sanskrit tools

Sanskrit declension


Declension of विभानु vibhānu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभानु vibhānu
विभानुनी vibhānunī
विभानूनि vibhānūni
Vocative विभानो vibhāno
विभानु vibhānu
विभानुनी vibhānunī
विभानूनि vibhānūni
Accusative विभानु vibhānu
विभानुनी vibhānunī
विभानूनि vibhānūni
Instrumental विभानुना vibhānunā
विभानुभ्याम् vibhānubhyām
विभानुभिः vibhānubhiḥ
Dative विभानुने vibhānune
विभानुभ्याम् vibhānubhyām
विभानुभ्यः vibhānubhyaḥ
Ablative विभानुनः vibhānunaḥ
विभानुभ्याम् vibhānubhyām
विभानुभ्यः vibhānubhyaḥ
Genitive विभानुनः vibhānunaḥ
विभानुनोः vibhānunoḥ
विभानूनाम् vibhānūnām
Locative विभानुनि vibhānuni
विभानुनोः vibhānunoḥ
विभानुषु vibhānuṣu