Singular | Dual | Plural | |
Nominative |
विभावः
vibhāvaḥ |
विभावौ
vibhāvau |
विभावाः
vibhāvāḥ |
Vocative |
विभाव
vibhāva |
विभावौ
vibhāvau |
विभावाः
vibhāvāḥ |
Accusative |
विभावम्
vibhāvam |
विभावौ
vibhāvau |
विभावान्
vibhāvān |
Instrumental |
विभावेन
vibhāvena |
विभावाभ्याम्
vibhāvābhyām |
विभावैः
vibhāvaiḥ |
Dative |
विभावाय
vibhāvāya |
विभावाभ्याम्
vibhāvābhyām |
विभावेभ्यः
vibhāvebhyaḥ |
Ablative |
विभावात्
vibhāvāt |
विभावाभ्याम्
vibhāvābhyām |
विभावेभ्यः
vibhāvebhyaḥ |
Genitive |
विभावस्य
vibhāvasya |
विभावयोः
vibhāvayoḥ |
विभावानाम्
vibhāvānām |
Locative |
विभावे
vibhāve |
विभावयोः
vibhāvayoḥ |
विभावेषु
vibhāveṣu |