Sanskrit tools

Sanskrit declension


Declension of विभाव vibhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभावः vibhāvaḥ
विभावौ vibhāvau
विभावाः vibhāvāḥ
Vocative विभाव vibhāva
विभावौ vibhāvau
विभावाः vibhāvāḥ
Accusative विभावम् vibhāvam
विभावौ vibhāvau
विभावान् vibhāvān
Instrumental विभावेन vibhāvena
विभावाभ्याम् vibhāvābhyām
विभावैः vibhāvaiḥ
Dative विभावाय vibhāvāya
विभावाभ्याम् vibhāvābhyām
विभावेभ्यः vibhāvebhyaḥ
Ablative विभावात् vibhāvāt
विभावाभ्याम् vibhāvābhyām
विभावेभ्यः vibhāvebhyaḥ
Genitive विभावस्य vibhāvasya
विभावयोः vibhāvayoḥ
विभावानाम् vibhāvānām
Locative विभावे vibhāve
विभावयोः vibhāvayoḥ
विभावेषु vibhāveṣu