| Singular | Dual | Plural |
Nominative |
विभावरीकान्तः
vibhāvarīkāntaḥ
|
विभावरीकान्तौ
vibhāvarīkāntau
|
विभावरीकान्ताः
vibhāvarīkāntāḥ
|
Vocative |
विभावरीकान्त
vibhāvarīkānta
|
विभावरीकान्तौ
vibhāvarīkāntau
|
विभावरीकान्ताः
vibhāvarīkāntāḥ
|
Accusative |
विभावरीकान्तम्
vibhāvarīkāntam
|
विभावरीकान्तौ
vibhāvarīkāntau
|
विभावरीकान्तान्
vibhāvarīkāntān
|
Instrumental |
विभावरीकान्तेन
vibhāvarīkāntena
|
विभावरीकान्ताभ्याम्
vibhāvarīkāntābhyām
|
विभावरीकान्तैः
vibhāvarīkāntaiḥ
|
Dative |
विभावरीकान्ताय
vibhāvarīkāntāya
|
विभावरीकान्ताभ्याम्
vibhāvarīkāntābhyām
|
विभावरीकान्तेभ्यः
vibhāvarīkāntebhyaḥ
|
Ablative |
विभावरीकान्तात्
vibhāvarīkāntāt
|
विभावरीकान्ताभ्याम्
vibhāvarīkāntābhyām
|
विभावरीकान्तेभ्यः
vibhāvarīkāntebhyaḥ
|
Genitive |
विभावरीकान्तस्य
vibhāvarīkāntasya
|
विभावरीकान्तयोः
vibhāvarīkāntayoḥ
|
विभावरीकान्तानाम्
vibhāvarīkāntānām
|
Locative |
विभावरीकान्ते
vibhāvarīkānte
|
विभावरीकान्तयोः
vibhāvarīkāntayoḥ
|
विभावरीकान्तेषु
vibhāvarīkānteṣu
|