Sanskrit tools

Sanskrit declension


Declension of विभावरीकान्त vibhāvarīkānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभावरीकान्तः vibhāvarīkāntaḥ
विभावरीकान्तौ vibhāvarīkāntau
विभावरीकान्ताः vibhāvarīkāntāḥ
Vocative विभावरीकान्त vibhāvarīkānta
विभावरीकान्तौ vibhāvarīkāntau
विभावरीकान्ताः vibhāvarīkāntāḥ
Accusative विभावरीकान्तम् vibhāvarīkāntam
विभावरीकान्तौ vibhāvarīkāntau
विभावरीकान्तान् vibhāvarīkāntān
Instrumental विभावरीकान्तेन vibhāvarīkāntena
विभावरीकान्ताभ्याम् vibhāvarīkāntābhyām
विभावरीकान्तैः vibhāvarīkāntaiḥ
Dative विभावरीकान्ताय vibhāvarīkāntāya
विभावरीकान्ताभ्याम् vibhāvarīkāntābhyām
विभावरीकान्तेभ्यः vibhāvarīkāntebhyaḥ
Ablative विभावरीकान्तात् vibhāvarīkāntāt
विभावरीकान्ताभ्याम् vibhāvarīkāntābhyām
विभावरीकान्तेभ्यः vibhāvarīkāntebhyaḥ
Genitive विभावरीकान्तस्य vibhāvarīkāntasya
विभावरीकान्तयोः vibhāvarīkāntayoḥ
विभावरीकान्तानाम् vibhāvarīkāntānām
Locative विभावरीकान्ते vibhāvarīkānte
विभावरीकान्तयोः vibhāvarīkāntayoḥ
विभावरीकान्तेषु vibhāvarīkānteṣu