| Singular | Dual | Plural |
Nominative |
विमलप्रदीपः
vimalapradīpaḥ
|
विमलप्रदीपौ
vimalapradīpau
|
विमलप्रदीपाः
vimalapradīpāḥ
|
Vocative |
विमलप्रदीप
vimalapradīpa
|
विमलप्रदीपौ
vimalapradīpau
|
विमलप्रदीपाः
vimalapradīpāḥ
|
Accusative |
विमलप्रदीपम्
vimalapradīpam
|
विमलप्रदीपौ
vimalapradīpau
|
विमलप्रदीपान्
vimalapradīpān
|
Instrumental |
विमलप्रदीपेन
vimalapradīpena
|
विमलप्रदीपाभ्याम्
vimalapradīpābhyām
|
विमलप्रदीपैः
vimalapradīpaiḥ
|
Dative |
विमलप्रदीपाय
vimalapradīpāya
|
विमलप्रदीपाभ्याम्
vimalapradīpābhyām
|
विमलप्रदीपेभ्यः
vimalapradīpebhyaḥ
|
Ablative |
विमलप्रदीपात्
vimalapradīpāt
|
विमलप्रदीपाभ्याम्
vimalapradīpābhyām
|
विमलप्रदीपेभ्यः
vimalapradīpebhyaḥ
|
Genitive |
विमलप्रदीपस्य
vimalapradīpasya
|
विमलप्रदीपयोः
vimalapradīpayoḥ
|
विमलप्रदीपानाम्
vimalapradīpānām
|
Locative |
विमलप्रदीपे
vimalapradīpe
|
विमलप्रदीपयोः
vimalapradīpayoḥ
|
विमलप्रदीपेषु
vimalapradīpeṣu
|