Sanskrit tools

Sanskrit declension


Declension of विमलप्रभासश्रीतेजोराजगर्भ vimalaprabhāsaśrītejorājagarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलप्रभासश्रीतेजोराजगर्भः vimalaprabhāsaśrītejorājagarbhaḥ
विमलप्रभासश्रीतेजोराजगर्भौ vimalaprabhāsaśrītejorājagarbhau
विमलप्रभासश्रीतेजोराजगर्भाः vimalaprabhāsaśrītejorājagarbhāḥ
Vocative विमलप्रभासश्रीतेजोराजगर्भ vimalaprabhāsaśrītejorājagarbha
विमलप्रभासश्रीतेजोराजगर्भौ vimalaprabhāsaśrītejorājagarbhau
विमलप्रभासश्रीतेजोराजगर्भाः vimalaprabhāsaśrītejorājagarbhāḥ
Accusative विमलप्रभासश्रीतेजोराजगर्भम् vimalaprabhāsaśrītejorājagarbham
विमलप्रभासश्रीतेजोराजगर्भौ vimalaprabhāsaśrītejorājagarbhau
विमलप्रभासश्रीतेजोराजगर्भान् vimalaprabhāsaśrītejorājagarbhān
Instrumental विमलप्रभासश्रीतेजोराजगर्भेण vimalaprabhāsaśrītejorājagarbheṇa
विमलप्रभासश्रीतेजोराजगर्भाभ्याम् vimalaprabhāsaśrītejorājagarbhābhyām
विमलप्रभासश्रीतेजोराजगर्भैः vimalaprabhāsaśrītejorājagarbhaiḥ
Dative विमलप्रभासश्रीतेजोराजगर्भाय vimalaprabhāsaśrītejorājagarbhāya
विमलप्रभासश्रीतेजोराजगर्भाभ्याम् vimalaprabhāsaśrītejorājagarbhābhyām
विमलप्रभासश्रीतेजोराजगर्भेभ्यः vimalaprabhāsaśrītejorājagarbhebhyaḥ
Ablative विमलप्रभासश्रीतेजोराजगर्भात् vimalaprabhāsaśrītejorājagarbhāt
विमलप्रभासश्रीतेजोराजगर्भाभ्याम् vimalaprabhāsaśrītejorājagarbhābhyām
विमलप्रभासश्रीतेजोराजगर्भेभ्यः vimalaprabhāsaśrītejorājagarbhebhyaḥ
Genitive विमलप्रभासश्रीतेजोराजगर्भस्य vimalaprabhāsaśrītejorājagarbhasya
विमलप्रभासश्रीतेजोराजगर्भयोः vimalaprabhāsaśrītejorājagarbhayoḥ
विमलप्रभासश्रीतेजोराजगर्भाणाम् vimalaprabhāsaśrītejorājagarbhāṇām
Locative विमलप्रभासश्रीतेजोराजगर्भे vimalaprabhāsaśrītejorājagarbhe
विमलप्रभासश्रीतेजोराजगर्भयोः vimalaprabhāsaśrītejorājagarbhayoḥ
विमलप्रभासश्रीतेजोराजगर्भेषु vimalaprabhāsaśrītejorājagarbheṣu