| Singular | Dual | Plural |
Nominative |
विमलबुद्धिः
vimalabuddhiḥ
|
विमलबुद्धी
vimalabuddhī
|
विमलबुद्धयः
vimalabuddhayaḥ
|
Vocative |
विमलबुद्धे
vimalabuddhe
|
विमलबुद्धी
vimalabuddhī
|
विमलबुद्धयः
vimalabuddhayaḥ
|
Accusative |
विमलबुद्धिम्
vimalabuddhim
|
विमलबुद्धी
vimalabuddhī
|
विमलबुद्धीन्
vimalabuddhīn
|
Instrumental |
विमलबुद्धिना
vimalabuddhinā
|
विमलबुद्धिभ्याम्
vimalabuddhibhyām
|
विमलबुद्धिभिः
vimalabuddhibhiḥ
|
Dative |
विमलबुद्धये
vimalabuddhaye
|
विमलबुद्धिभ्याम्
vimalabuddhibhyām
|
विमलबुद्धिभ्यः
vimalabuddhibhyaḥ
|
Ablative |
विमलबुद्धेः
vimalabuddheḥ
|
विमलबुद्धिभ्याम्
vimalabuddhibhyām
|
विमलबुद्धिभ्यः
vimalabuddhibhyaḥ
|
Genitive |
विमलबुद्धेः
vimalabuddheḥ
|
विमलबुद्ध्योः
vimalabuddhyoḥ
|
विमलबुद्धीनाम्
vimalabuddhīnām
|
Locative |
विमलबुद्धौ
vimalabuddhau
|
विमलबुद्ध्योः
vimalabuddhyoḥ
|
विमलबुद्धिषु
vimalabuddhiṣu
|