Sanskrit tools

Sanskrit declension


Declension of विमलबुद्धि vimalabuddhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलबुद्धिः vimalabuddhiḥ
विमलबुद्धी vimalabuddhī
विमलबुद्धयः vimalabuddhayaḥ
Vocative विमलबुद्धे vimalabuddhe
विमलबुद्धी vimalabuddhī
विमलबुद्धयः vimalabuddhayaḥ
Accusative विमलबुद्धिम् vimalabuddhim
विमलबुद्धी vimalabuddhī
विमलबुद्धीन् vimalabuddhīn
Instrumental विमलबुद्धिना vimalabuddhinā
विमलबुद्धिभ्याम् vimalabuddhibhyām
विमलबुद्धिभिः vimalabuddhibhiḥ
Dative विमलबुद्धये vimalabuddhaye
विमलबुद्धिभ्याम् vimalabuddhibhyām
विमलबुद्धिभ्यः vimalabuddhibhyaḥ
Ablative विमलबुद्धेः vimalabuddheḥ
विमलबुद्धिभ्याम् vimalabuddhibhyām
विमलबुद्धिभ्यः vimalabuddhibhyaḥ
Genitive विमलबुद्धेः vimalabuddheḥ
विमलबुद्ध्योः vimalabuddhyoḥ
विमलबुद्धीनाम् vimalabuddhīnām
Locative विमलबुद्धौ vimalabuddhau
विमलबुद्ध्योः vimalabuddhyoḥ
विमलबुद्धिषु vimalabuddhiṣu