| Singular | Dual | Plural |
Nominative |
विमलभद्रः
vimalabhadraḥ
|
विमलभद्रौ
vimalabhadrau
|
विमलभद्राः
vimalabhadrāḥ
|
Vocative |
विमलभद्र
vimalabhadra
|
विमलभद्रौ
vimalabhadrau
|
विमलभद्राः
vimalabhadrāḥ
|
Accusative |
विमलभद्रम्
vimalabhadram
|
विमलभद्रौ
vimalabhadrau
|
विमलभद्रान्
vimalabhadrān
|
Instrumental |
विमलभद्रेण
vimalabhadreṇa
|
विमलभद्राभ्याम्
vimalabhadrābhyām
|
विमलभद्रैः
vimalabhadraiḥ
|
Dative |
विमलभद्राय
vimalabhadrāya
|
विमलभद्राभ्याम्
vimalabhadrābhyām
|
विमलभद्रेभ्यः
vimalabhadrebhyaḥ
|
Ablative |
विमलभद्रात्
vimalabhadrāt
|
विमलभद्राभ्याम्
vimalabhadrābhyām
|
विमलभद्रेभ्यः
vimalabhadrebhyaḥ
|
Genitive |
विमलभद्रस्य
vimalabhadrasya
|
विमलभद्रयोः
vimalabhadrayoḥ
|
विमलभद्राणाम्
vimalabhadrāṇām
|
Locative |
विमलभद्रे
vimalabhadre
|
विमलभद्रयोः
vimalabhadrayoḥ
|
विमलभद्रेषु
vimalabhadreṣu
|