Sanskrit tools

Sanskrit declension


Declension of विमलभद्र vimalabhadra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलभद्रः vimalabhadraḥ
विमलभद्रौ vimalabhadrau
विमलभद्राः vimalabhadrāḥ
Vocative विमलभद्र vimalabhadra
विमलभद्रौ vimalabhadrau
विमलभद्राः vimalabhadrāḥ
Accusative विमलभद्रम् vimalabhadram
विमलभद्रौ vimalabhadrau
विमलभद्रान् vimalabhadrān
Instrumental विमलभद्रेण vimalabhadreṇa
विमलभद्राभ्याम् vimalabhadrābhyām
विमलभद्रैः vimalabhadraiḥ
Dative विमलभद्राय vimalabhadrāya
विमलभद्राभ्याम् vimalabhadrābhyām
विमलभद्रेभ्यः vimalabhadrebhyaḥ
Ablative विमलभद्रात् vimalabhadrāt
विमलभद्राभ्याम् vimalabhadrābhyām
विमलभद्रेभ्यः vimalabhadrebhyaḥ
Genitive विमलभद्रस्य vimalabhadrasya
विमलभद्रयोः vimalabhadrayoḥ
विमलभद्राणाम् vimalabhadrāṇām
Locative विमलभद्रे vimalabhadre
विमलभद्रयोः vimalabhadrayoḥ
विमलभद्रेषु vimalabhadreṣu