Sanskrit tools

Sanskrit declension


Declension of विमलभूधर vimalabhūdhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलभूधरः vimalabhūdharaḥ
विमलभूधरौ vimalabhūdharau
विमलभूधराः vimalabhūdharāḥ
Vocative विमलभूधर vimalabhūdhara
विमलभूधरौ vimalabhūdharau
विमलभूधराः vimalabhūdharāḥ
Accusative विमलभूधरम् vimalabhūdharam
विमलभूधरौ vimalabhūdharau
विमलभूधरान् vimalabhūdharān
Instrumental विमलभूधरेण vimalabhūdhareṇa
विमलभूधराभ्याम् vimalabhūdharābhyām
विमलभूधरैः vimalabhūdharaiḥ
Dative विमलभूधराय vimalabhūdharāya
विमलभूधराभ्याम् vimalabhūdharābhyām
विमलभूधरेभ्यः vimalabhūdharebhyaḥ
Ablative विमलभूधरात् vimalabhūdharāt
विमलभूधराभ्याम् vimalabhūdharābhyām
विमलभूधरेभ्यः vimalabhūdharebhyaḥ
Genitive विमलभूधरस्य vimalabhūdharasya
विमलभूधरयोः vimalabhūdharayoḥ
विमलभूधराणाम् vimalabhūdharāṇām
Locative विमलभूधरे vimalabhūdhare
विमलभूधरयोः vimalabhūdharayoḥ
विमलभूधरेषु vimalabhūdhareṣu