| Singular | Dual | Plural |
Nominative |
विमलभूधरः
vimalabhūdharaḥ
|
विमलभूधरौ
vimalabhūdharau
|
विमलभूधराः
vimalabhūdharāḥ
|
Vocative |
विमलभूधर
vimalabhūdhara
|
विमलभूधरौ
vimalabhūdharau
|
विमलभूधराः
vimalabhūdharāḥ
|
Accusative |
विमलभूधरम्
vimalabhūdharam
|
विमलभूधरौ
vimalabhūdharau
|
विमलभूधरान्
vimalabhūdharān
|
Instrumental |
विमलभूधरेण
vimalabhūdhareṇa
|
विमलभूधराभ्याम्
vimalabhūdharābhyām
|
विमलभूधरैः
vimalabhūdharaiḥ
|
Dative |
विमलभूधराय
vimalabhūdharāya
|
विमलभूधराभ्याम्
vimalabhūdharābhyām
|
विमलभूधरेभ्यः
vimalabhūdharebhyaḥ
|
Ablative |
विमलभूधरात्
vimalabhūdharāt
|
विमलभूधराभ्याम्
vimalabhūdharābhyām
|
विमलभूधरेभ्यः
vimalabhūdharebhyaḥ
|
Genitive |
विमलभूधरस्य
vimalabhūdharasya
|
विमलभूधरयोः
vimalabhūdharayoḥ
|
विमलभूधराणाम्
vimalabhūdharāṇām
|
Locative |
विमलभूधरे
vimalabhūdhare
|
विमलभूधरयोः
vimalabhūdharayoḥ
|
विमलभूधरेषु
vimalabhūdhareṣu
|