Singular | Dual | Plural | |
Nominative |
विमलमतिः
vimalamatiḥ |
विमलमती
vimalamatī |
विमलमतयः
vimalamatayaḥ |
Vocative |
विमलमते
vimalamate |
विमलमती
vimalamatī |
विमलमतयः
vimalamatayaḥ |
Accusative |
विमलमतिम्
vimalamatim |
विमलमती
vimalamatī |
विमलमतीः
vimalamatīḥ |
Instrumental |
विमलमत्या
vimalamatyā |
विमलमतिभ्याम्
vimalamatibhyām |
विमलमतिभिः
vimalamatibhiḥ |
Dative |
विमलमतये
vimalamataye विमलमत्यै vimalamatyai |
विमलमतिभ्याम्
vimalamatibhyām |
विमलमतिभ्यः
vimalamatibhyaḥ |
Ablative |
विमलमतेः
vimalamateḥ विमलमत्याः vimalamatyāḥ |
विमलमतिभ्याम्
vimalamatibhyām |
विमलमतिभ्यः
vimalamatibhyaḥ |
Genitive |
विमलमतेः
vimalamateḥ विमलमत्याः vimalamatyāḥ |
विमलमत्योः
vimalamatyoḥ |
विमलमतीनाम्
vimalamatīnām |
Locative |
विमलमतौ
vimalamatau विमलमत्याम् vimalamatyām |
विमलमत्योः
vimalamatyoḥ |
विमलमतिषु
vimalamatiṣu |