| Singular | Dual | Plural |
Nominative |
विमलवाहनः
vimalavāhanaḥ
|
विमलवाहनौ
vimalavāhanau
|
विमलवाहनाः
vimalavāhanāḥ
|
Vocative |
विमलवाहन
vimalavāhana
|
विमलवाहनौ
vimalavāhanau
|
विमलवाहनाः
vimalavāhanāḥ
|
Accusative |
विमलवाहनम्
vimalavāhanam
|
विमलवाहनौ
vimalavāhanau
|
विमलवाहनान्
vimalavāhanān
|
Instrumental |
विमलवाहनेन
vimalavāhanena
|
विमलवाहनाभ्याम्
vimalavāhanābhyām
|
विमलवाहनैः
vimalavāhanaiḥ
|
Dative |
विमलवाहनाय
vimalavāhanāya
|
विमलवाहनाभ्याम्
vimalavāhanābhyām
|
विमलवाहनेभ्यः
vimalavāhanebhyaḥ
|
Ablative |
विमलवाहनात्
vimalavāhanāt
|
विमलवाहनाभ्याम्
vimalavāhanābhyām
|
विमलवाहनेभ्यः
vimalavāhanebhyaḥ
|
Genitive |
विमलवाहनस्य
vimalavāhanasya
|
विमलवाहनयोः
vimalavāhanayoḥ
|
विमलवाहनानाम्
vimalavāhanānām
|
Locative |
विमलवाहने
vimalavāhane
|
विमलवाहनयोः
vimalavāhanayoḥ
|
विमलवाहनेषु
vimalavāhaneṣu
|