Sanskrit tools

Sanskrit declension


Declension of विमलश्रीगर्भ vimalaśrīgarbha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलश्रीगर्भः vimalaśrīgarbhaḥ
विमलश्रीगर्भौ vimalaśrīgarbhau
विमलश्रीगर्भाः vimalaśrīgarbhāḥ
Vocative विमलश्रीगर्भ vimalaśrīgarbha
विमलश्रीगर्भौ vimalaśrīgarbhau
विमलश्रीगर्भाः vimalaśrīgarbhāḥ
Accusative विमलश्रीगर्भम् vimalaśrīgarbham
विमलश्रीगर्भौ vimalaśrīgarbhau
विमलश्रीगर्भान् vimalaśrīgarbhān
Instrumental विमलश्रीगर्भेण vimalaśrīgarbheṇa
विमलश्रीगर्भाभ्याम् vimalaśrīgarbhābhyām
विमलश्रीगर्भैः vimalaśrīgarbhaiḥ
Dative विमलश्रीगर्भाय vimalaśrīgarbhāya
विमलश्रीगर्भाभ्याम् vimalaśrīgarbhābhyām
विमलश्रीगर्भेभ्यः vimalaśrīgarbhebhyaḥ
Ablative विमलश्रीगर्भात् vimalaśrīgarbhāt
विमलश्रीगर्भाभ्याम् vimalaśrīgarbhābhyām
विमलश्रीगर्भेभ्यः vimalaśrīgarbhebhyaḥ
Genitive विमलश्रीगर्भस्य vimalaśrīgarbhasya
विमलश्रीगर्भयोः vimalaśrīgarbhayoḥ
विमलश्रीगर्भाणाम् vimalaśrīgarbhāṇām
Locative विमलश्रीगर्भे vimalaśrīgarbhe
विमलश्रीगर्भयोः vimalaśrīgarbhayoḥ
विमलश्रीगर्भेषु vimalaśrīgarbheṣu