| Singular | Dual | Plural |
Nominative |
विमलस्वभावः
vimalasvabhāvaḥ
|
विमलस्वभावौ
vimalasvabhāvau
|
विमलस्वभावाः
vimalasvabhāvāḥ
|
Vocative |
विमलस्वभाव
vimalasvabhāva
|
विमलस्वभावौ
vimalasvabhāvau
|
विमलस्वभावाः
vimalasvabhāvāḥ
|
Accusative |
विमलस्वभावम्
vimalasvabhāvam
|
विमलस्वभावौ
vimalasvabhāvau
|
विमलस्वभावान्
vimalasvabhāvān
|
Instrumental |
विमलस्वभावेन
vimalasvabhāvena
|
विमलस्वभावाभ्याम्
vimalasvabhāvābhyām
|
विमलस्वभावैः
vimalasvabhāvaiḥ
|
Dative |
विमलस्वभावाय
vimalasvabhāvāya
|
विमलस्वभावाभ्याम्
vimalasvabhāvābhyām
|
विमलस्वभावेभ्यः
vimalasvabhāvebhyaḥ
|
Ablative |
विमलस्वभावात्
vimalasvabhāvāt
|
विमलस्वभावाभ्याम्
vimalasvabhāvābhyām
|
विमलस्वभावेभ्यः
vimalasvabhāvebhyaḥ
|
Genitive |
विमलस्वभावस्य
vimalasvabhāvasya
|
विमलस्वभावयोः
vimalasvabhāvayoḥ
|
विमलस्वभावानाम्
vimalasvabhāvānām
|
Locative |
विमलस्वभावे
vimalasvabhāve
|
विमलस्वभावयोः
vimalasvabhāvayoḥ
|
विमलस्वभावेषु
vimalasvabhāveṣu
|