Sanskrit tools

Sanskrit declension


Declension of विमलस्वभाव vimalasvabhāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलस्वभावः vimalasvabhāvaḥ
विमलस्वभावौ vimalasvabhāvau
विमलस्वभावाः vimalasvabhāvāḥ
Vocative विमलस्वभाव vimalasvabhāva
विमलस्वभावौ vimalasvabhāvau
विमलस्वभावाः vimalasvabhāvāḥ
Accusative विमलस्वभावम् vimalasvabhāvam
विमलस्वभावौ vimalasvabhāvau
विमलस्वभावान् vimalasvabhāvān
Instrumental विमलस्वभावेन vimalasvabhāvena
विमलस्वभावाभ्याम् vimalasvabhāvābhyām
विमलस्वभावैः vimalasvabhāvaiḥ
Dative विमलस्वभावाय vimalasvabhāvāya
विमलस्वभावाभ्याम् vimalasvabhāvābhyām
विमलस्वभावेभ्यः vimalasvabhāvebhyaḥ
Ablative विमलस्वभावात् vimalasvabhāvāt
विमलस्वभावाभ्याम् vimalasvabhāvābhyām
विमलस्वभावेभ्यः vimalasvabhāvebhyaḥ
Genitive विमलस्वभावस्य vimalasvabhāvasya
विमलस्वभावयोः vimalasvabhāvayoḥ
विमलस्वभावानाम् vimalasvabhāvānām
Locative विमलस्वभावे vimalasvabhāve
विमलस्वभावयोः vimalasvabhāvayoḥ
विमलस्वभावेषु vimalasvabhāveṣu