Sanskrit tools

Sanskrit declension


Declension of विमलात्मक vimalātmaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलात्मकम् vimalātmakam
विमलात्मके vimalātmake
विमलात्मकानि vimalātmakāni
Vocative विमलात्मक vimalātmaka
विमलात्मके vimalātmake
विमलात्मकानि vimalātmakāni
Accusative विमलात्मकम् vimalātmakam
विमलात्मके vimalātmake
विमलात्मकानि vimalātmakāni
Instrumental विमलात्मकेन vimalātmakena
विमलात्मकाभ्याम् vimalātmakābhyām
विमलात्मकैः vimalātmakaiḥ
Dative विमलात्मकाय vimalātmakāya
विमलात्मकाभ्याम् vimalātmakābhyām
विमलात्मकेभ्यः vimalātmakebhyaḥ
Ablative विमलात्मकात् vimalātmakāt
विमलात्मकाभ्याम् vimalātmakābhyām
विमलात्मकेभ्यः vimalātmakebhyaḥ
Genitive विमलात्मकस्य vimalātmakasya
विमलात्मकयोः vimalātmakayoḥ
विमलात्मकानाम् vimalātmakānām
Locative विमलात्मके vimalātmake
विमलात्मकयोः vimalātmakayoḥ
विमलात्मकेषु vimalātmakeṣu