| Singular | Dual | Plural |
Nominative |
विमलात्मकम्
vimalātmakam
|
विमलात्मके
vimalātmake
|
विमलात्मकानि
vimalātmakāni
|
Vocative |
विमलात्मक
vimalātmaka
|
विमलात्मके
vimalātmake
|
विमलात्मकानि
vimalātmakāni
|
Accusative |
विमलात्मकम्
vimalātmakam
|
विमलात्मके
vimalātmake
|
विमलात्मकानि
vimalātmakāni
|
Instrumental |
विमलात्मकेन
vimalātmakena
|
विमलात्मकाभ्याम्
vimalātmakābhyām
|
विमलात्मकैः
vimalātmakaiḥ
|
Dative |
विमलात्मकाय
vimalātmakāya
|
विमलात्मकाभ्याम्
vimalātmakābhyām
|
विमलात्मकेभ्यः
vimalātmakebhyaḥ
|
Ablative |
विमलात्मकात्
vimalātmakāt
|
विमलात्मकाभ्याम्
vimalātmakābhyām
|
विमलात्मकेभ्यः
vimalātmakebhyaḥ
|
Genitive |
विमलात्मकस्य
vimalātmakasya
|
विमलात्मकयोः
vimalātmakayoḥ
|
विमलात्मकानाम्
vimalātmakānām
|
Locative |
विमलात्मके
vimalātmake
|
विमलात्मकयोः
vimalātmakayoḥ
|
विमलात्मकेषु
vimalātmakeṣu
|