Sanskrit tools

Sanskrit declension


Declension of विमलात्मन् vimalātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विमलात्मा vimalātmā
विमलात्मानौ vimalātmānau
विमलात्मानः vimalātmānaḥ
Vocative विमलात्मन् vimalātman
विमलात्मानौ vimalātmānau
विमलात्मानः vimalātmānaḥ
Accusative विमलात्मानम् vimalātmānam
विमलात्मानौ vimalātmānau
विमलात्मनः vimalātmanaḥ
Instrumental विमलात्मना vimalātmanā
विमलात्मभ्याम् vimalātmabhyām
विमलात्मभिः vimalātmabhiḥ
Dative विमलात्मने vimalātmane
विमलात्मभ्याम् vimalātmabhyām
विमलात्मभ्यः vimalātmabhyaḥ
Ablative विमलात्मनः vimalātmanaḥ
विमलात्मभ्याम् vimalātmabhyām
विमलात्मभ्यः vimalātmabhyaḥ
Genitive विमलात्मनः vimalātmanaḥ
विमलात्मनोः vimalātmanoḥ
विमलात्मनाम् vimalātmanām
Locative विमलात्मनि vimalātmani
विमलात्मनोः vimalātmanoḥ
विमलात्मसु vimalātmasu