Sanskrit tools

Sanskrit declension


Declension of विमलात्मा vimalātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलात्मा vimalātmā
विमलात्मे vimalātme
विमलात्माः vimalātmāḥ
Vocative विमलात्मे vimalātme
विमलात्मे vimalātme
विमलात्माः vimalātmāḥ
Accusative विमलात्माम् vimalātmām
विमलात्मे vimalātme
विमलात्माः vimalātmāḥ
Instrumental विमलात्मया vimalātmayā
विमलात्माभ्याम् vimalātmābhyām
विमलात्माभिः vimalātmābhiḥ
Dative विमलात्मायै vimalātmāyai
विमलात्माभ्याम् vimalātmābhyām
विमलात्माभ्यः vimalātmābhyaḥ
Ablative विमलात्मायाः vimalātmāyāḥ
विमलात्माभ्याम् vimalātmābhyām
विमलात्माभ्यः vimalātmābhyaḥ
Genitive विमलात्मायाः vimalātmāyāḥ
विमलात्मयोः vimalātmayoḥ
विमलात्मानाम् vimalātmānām
Locative विमलात्मायाम् vimalātmāyām
विमलात्मयोः vimalātmayoḥ
विमलात्मासु vimalātmāsu