Sanskrit tools

Sanskrit declension


Declension of विमलादित्य vimalāditya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलादित्यः vimalādityaḥ
विमलादित्यौ vimalādityau
विमलादित्याः vimalādityāḥ
Vocative विमलादित्य vimalāditya
विमलादित्यौ vimalādityau
विमलादित्याः vimalādityāḥ
Accusative विमलादित्यम् vimalādityam
विमलादित्यौ vimalādityau
विमलादित्यान् vimalādityān
Instrumental विमलादित्येन vimalādityena
विमलादित्याभ्याम् vimalādityābhyām
विमलादित्यैः vimalādityaiḥ
Dative विमलादित्याय vimalādityāya
विमलादित्याभ्याम् vimalādityābhyām
विमलादित्येभ्यः vimalādityebhyaḥ
Ablative विमलादित्यात् vimalādityāt
विमलादित्याभ्याम् vimalādityābhyām
विमलादित्येभ्यः vimalādityebhyaḥ
Genitive विमलादित्यस्य vimalādityasya
विमलादित्ययोः vimalādityayoḥ
विमलादित्यानाम् vimalādityānām
Locative विमलादित्ये vimalāditye
विमलादित्ययोः vimalādityayoḥ
विमलादित्येषु vimalādityeṣu