| Singular | Dual | Plural |
Nominative |
विमलादित्यः
vimalādityaḥ
|
विमलादित्यौ
vimalādityau
|
विमलादित्याः
vimalādityāḥ
|
Vocative |
विमलादित्य
vimalāditya
|
विमलादित्यौ
vimalādityau
|
विमलादित्याः
vimalādityāḥ
|
Accusative |
विमलादित्यम्
vimalādityam
|
विमलादित्यौ
vimalādityau
|
विमलादित्यान्
vimalādityān
|
Instrumental |
विमलादित्येन
vimalādityena
|
विमलादित्याभ्याम्
vimalādityābhyām
|
विमलादित्यैः
vimalādityaiḥ
|
Dative |
विमलादित्याय
vimalādityāya
|
विमलादित्याभ्याम्
vimalādityābhyām
|
विमलादित्येभ्यः
vimalādityebhyaḥ
|
Ablative |
विमलादित्यात्
vimalādityāt
|
विमलादित्याभ्याम्
vimalādityābhyām
|
विमलादित्येभ्यः
vimalādityebhyaḥ
|
Genitive |
विमलादित्यस्य
vimalādityasya
|
विमलादित्ययोः
vimalādityayoḥ
|
विमलादित्यानाम्
vimalādityānām
|
Locative |
विमलादित्ये
vimalāditye
|
विमलादित्ययोः
vimalādityayoḥ
|
विमलादित्येषु
vimalādityeṣu
|