Sanskrit tools

Sanskrit declension


Declension of विमलानन्द vimalānanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलानन्दः vimalānandaḥ
विमलानन्दौ vimalānandau
विमलानन्दाः vimalānandāḥ
Vocative विमलानन्द vimalānanda
विमलानन्दौ vimalānandau
विमलानन्दाः vimalānandāḥ
Accusative विमलानन्दम् vimalānandam
विमलानन्दौ vimalānandau
विमलानन्दान् vimalānandān
Instrumental विमलानन्देन vimalānandena
विमलानन्दाभ्याम् vimalānandābhyām
विमलानन्दैः vimalānandaiḥ
Dative विमलानन्दाय vimalānandāya
विमलानन्दाभ्याम् vimalānandābhyām
विमलानन्देभ्यः vimalānandebhyaḥ
Ablative विमलानन्दात् vimalānandāt
विमलानन्दाभ्याम् vimalānandābhyām
विमलानन्देभ्यः vimalānandebhyaḥ
Genitive विमलानन्दस्य vimalānandasya
विमलानन्दयोः vimalānandayoḥ
विमलानन्दानाम् vimalānandānām
Locative विमलानन्दे vimalānande
विमलानन्दयोः vimalānandayoḥ
विमलानन्देषु vimalānandeṣu