Sanskrit tools

Sanskrit declension


Declension of विमलार्थका vimalārthakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलार्थका vimalārthakā
विमलार्थके vimalārthake
विमलार्थकाः vimalārthakāḥ
Vocative विमलार्थके vimalārthake
विमलार्थके vimalārthake
विमलार्थकाः vimalārthakāḥ
Accusative विमलार्थकाम् vimalārthakām
विमलार्थके vimalārthake
विमलार्थकाः vimalārthakāḥ
Instrumental विमलार्थकया vimalārthakayā
विमलार्थकाभ्याम् vimalārthakābhyām
विमलार्थकाभिः vimalārthakābhiḥ
Dative विमलार्थकायै vimalārthakāyai
विमलार्थकाभ्याम् vimalārthakābhyām
विमलार्थकाभ्यः vimalārthakābhyaḥ
Ablative विमलार्थकायाः vimalārthakāyāḥ
विमलार्थकाभ्याम् vimalārthakābhyām
विमलार्थकाभ्यः vimalārthakābhyaḥ
Genitive विमलार्थकायाः vimalārthakāyāḥ
विमलार्थकयोः vimalārthakayoḥ
विमलार्थकानाम् vimalārthakānām
Locative विमलार्थकायाम् vimalārthakāyām
विमलार्थकयोः vimalārthakayoḥ
विमलार्थकासु vimalārthakāsu