| Singular | Dual | Plural |
Nominative |
विमलार्थका
vimalārthakā
|
विमलार्थके
vimalārthake
|
विमलार्थकाः
vimalārthakāḥ
|
Vocative |
विमलार्थके
vimalārthake
|
विमलार्थके
vimalārthake
|
विमलार्थकाः
vimalārthakāḥ
|
Accusative |
विमलार्थकाम्
vimalārthakām
|
विमलार्थके
vimalārthake
|
विमलार्थकाः
vimalārthakāḥ
|
Instrumental |
विमलार्थकया
vimalārthakayā
|
विमलार्थकाभ्याम्
vimalārthakābhyām
|
विमलार्थकाभिः
vimalārthakābhiḥ
|
Dative |
विमलार्थकायै
vimalārthakāyai
|
विमलार्थकाभ्याम्
vimalārthakābhyām
|
विमलार्थकाभ्यः
vimalārthakābhyaḥ
|
Ablative |
विमलार्थकायाः
vimalārthakāyāḥ
|
विमलार्थकाभ्याम्
vimalārthakābhyām
|
विमलार्थकाभ्यः
vimalārthakābhyaḥ
|
Genitive |
विमलार्थकायाः
vimalārthakāyāḥ
|
विमलार्थकयोः
vimalārthakayoḥ
|
विमलार्थकानाम्
vimalārthakānām
|
Locative |
विमलार्थकायाम्
vimalārthakāyām
|
विमलार्थकयोः
vimalārthakayoḥ
|
विमलार्थकासु
vimalārthakāsu
|