| Singular | Dual | Plural |
Nominative |
विमलार्थकम्
vimalārthakam
|
विमलार्थके
vimalārthake
|
विमलार्थकानि
vimalārthakāni
|
Vocative |
विमलार्थक
vimalārthaka
|
विमलार्थके
vimalārthake
|
विमलार्थकानि
vimalārthakāni
|
Accusative |
विमलार्थकम्
vimalārthakam
|
विमलार्थके
vimalārthake
|
विमलार्थकानि
vimalārthakāni
|
Instrumental |
विमलार्थकेन
vimalārthakena
|
विमलार्थकाभ्याम्
vimalārthakābhyām
|
विमलार्थकैः
vimalārthakaiḥ
|
Dative |
विमलार्थकाय
vimalārthakāya
|
विमलार्थकाभ्याम्
vimalārthakābhyām
|
विमलार्थकेभ्यः
vimalārthakebhyaḥ
|
Ablative |
विमलार्थकात्
vimalārthakāt
|
विमलार्थकाभ्याम्
vimalārthakābhyām
|
विमलार्थकेभ्यः
vimalārthakebhyaḥ
|
Genitive |
विमलार्थकस्य
vimalārthakasya
|
विमलार्थकयोः
vimalārthakayoḥ
|
विमलार्थकानाम्
vimalārthakānām
|
Locative |
विमलार्थके
vimalārthake
|
विमलार्थकयोः
vimalārthakayoḥ
|
विमलार्थकेषु
vimalārthakeṣu
|