| Singular | Dual | Plural |
Nominative |
विमलाशोकः
vimalāśokaḥ
|
विमलाशोकौ
vimalāśokau
|
विमलाशोकाः
vimalāśokāḥ
|
Vocative |
विमलाशोक
vimalāśoka
|
विमलाशोकौ
vimalāśokau
|
विमलाशोकाः
vimalāśokāḥ
|
Accusative |
विमलाशोकम्
vimalāśokam
|
विमलाशोकौ
vimalāśokau
|
विमलाशोकान्
vimalāśokān
|
Instrumental |
विमलाशोकेन
vimalāśokena
|
विमलाशोकाभ्याम्
vimalāśokābhyām
|
विमलाशोकैः
vimalāśokaiḥ
|
Dative |
विमलाशोकाय
vimalāśokāya
|
विमलाशोकाभ्याम्
vimalāśokābhyām
|
विमलाशोकेभ्यः
vimalāśokebhyaḥ
|
Ablative |
विमलाशोकात्
vimalāśokāt
|
विमलाशोकाभ्याम्
vimalāśokābhyām
|
विमलाशोकेभ्यः
vimalāśokebhyaḥ
|
Genitive |
विमलाशोकस्य
vimalāśokasya
|
विमलाशोकयोः
vimalāśokayoḥ
|
विमलाशोकानाम्
vimalāśokānām
|
Locative |
विमलाशोके
vimalāśoke
|
विमलाशोकयोः
vimalāśokayoḥ
|
विमलाशोकेषु
vimalāśokeṣu
|