Sanskrit tools

Sanskrit declension


Declension of विमलेश्वरतीर्थ vimaleśvaratīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलेश्वरतीर्थम् vimaleśvaratīrtham
विमलेश्वरतीर्थे vimaleśvaratīrthe
विमलेश्वरतीर्थानि vimaleśvaratīrthāni
Vocative विमलेश्वरतीर्थ vimaleśvaratīrtha
विमलेश्वरतीर्थे vimaleśvaratīrthe
विमलेश्वरतीर्थानि vimaleśvaratīrthāni
Accusative विमलेश्वरतीर्थम् vimaleśvaratīrtham
विमलेश्वरतीर्थे vimaleśvaratīrthe
विमलेश्वरतीर्थानि vimaleśvaratīrthāni
Instrumental विमलेश्वरतीर्थेन vimaleśvaratīrthena
विमलेश्वरतीर्थाभ्याम् vimaleśvaratīrthābhyām
विमलेश्वरतीर्थैः vimaleśvaratīrthaiḥ
Dative विमलेश्वरतीर्थाय vimaleśvaratīrthāya
विमलेश्वरतीर्थाभ्याम् vimaleśvaratīrthābhyām
विमलेश्वरतीर्थेभ्यः vimaleśvaratīrthebhyaḥ
Ablative विमलेश्वरतीर्थात् vimaleśvaratīrthāt
विमलेश्वरतीर्थाभ्याम् vimaleśvaratīrthābhyām
विमलेश्वरतीर्थेभ्यः vimaleśvaratīrthebhyaḥ
Genitive विमलेश्वरतीर्थस्य vimaleśvaratīrthasya
विमलेश्वरतीर्थयोः vimaleśvaratīrthayoḥ
विमलेश्वरतीर्थानाम् vimaleśvaratīrthānām
Locative विमलेश्वरतीर्थे vimaleśvaratīrthe
विमलेश्वरतीर्थयोः vimaleśvaratīrthayoḥ
विमलेश्वरतीर्थेषु vimaleśvaratīrtheṣu