Sanskrit tools

Sanskrit declension


Declension of विमलेश्वरपुष्करिणीसंगमतीर्थ vimaleśvarapuṣkariṇīsaṁgamatīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलेश्वरपुष्करिणीसंगमतीर्थम् vimaleśvarapuṣkariṇīsaṁgamatīrtham
विमलेश्वरपुष्करिणीसंगमतीर्थे vimaleśvarapuṣkariṇīsaṁgamatīrthe
विमलेश्वरपुष्करिणीसंगमतीर्थानि vimaleśvarapuṣkariṇīsaṁgamatīrthāni
Vocative विमलेश्वरपुष्करिणीसंगमतीर्थ vimaleśvarapuṣkariṇīsaṁgamatīrtha
विमलेश्वरपुष्करिणीसंगमतीर्थे vimaleśvarapuṣkariṇīsaṁgamatīrthe
विमलेश्वरपुष्करिणीसंगमतीर्थानि vimaleśvarapuṣkariṇīsaṁgamatīrthāni
Accusative विमलेश्वरपुष्करिणीसंगमतीर्थम् vimaleśvarapuṣkariṇīsaṁgamatīrtham
विमलेश्वरपुष्करिणीसंगमतीर्थे vimaleśvarapuṣkariṇīsaṁgamatīrthe
विमलेश्वरपुष्करिणीसंगमतीर्थानि vimaleśvarapuṣkariṇīsaṁgamatīrthāni
Instrumental विमलेश्वरपुष्करिणीसंगमतीर्थेन vimaleśvarapuṣkariṇīsaṁgamatīrthena
विमलेश्वरपुष्करिणीसंगमतीर्थाभ्याम् vimaleśvarapuṣkariṇīsaṁgamatīrthābhyām
विमलेश्वरपुष्करिणीसंगमतीर्थैः vimaleśvarapuṣkariṇīsaṁgamatīrthaiḥ
Dative विमलेश्वरपुष्करिणीसंगमतीर्थाय vimaleśvarapuṣkariṇīsaṁgamatīrthāya
विमलेश्वरपुष्करिणीसंगमतीर्थाभ्याम् vimaleśvarapuṣkariṇīsaṁgamatīrthābhyām
विमलेश्वरपुष्करिणीसंगमतीर्थेभ्यः vimaleśvarapuṣkariṇīsaṁgamatīrthebhyaḥ
Ablative विमलेश्वरपुष्करिणीसंगमतीर्थात् vimaleśvarapuṣkariṇīsaṁgamatīrthāt
विमलेश्वरपुष्करिणीसंगमतीर्थाभ्याम् vimaleśvarapuṣkariṇīsaṁgamatīrthābhyām
विमलेश्वरपुष्करिणीसंगमतीर्थेभ्यः vimaleśvarapuṣkariṇīsaṁgamatīrthebhyaḥ
Genitive विमलेश्वरपुष्करिणीसंगमतीर्थस्य vimaleśvarapuṣkariṇīsaṁgamatīrthasya
विमलेश्वरपुष्करिणीसंगमतीर्थयोः vimaleśvarapuṣkariṇīsaṁgamatīrthayoḥ
विमलेश्वरपुष्करिणीसंगमतीर्थानाम् vimaleśvarapuṣkariṇīsaṁgamatīrthānām
Locative विमलेश्वरपुष्करिणीसंगमतीर्थे vimaleśvarapuṣkariṇīsaṁgamatīrthe
विमलेश्वरपुष्करिणीसंगमतीर्थयोः vimaleśvarapuṣkariṇīsaṁgamatīrthayoḥ
विमलेश्वरपुष्करिणीसंगमतीर्थेषु vimaleśvarapuṣkariṇīsaṁgamatīrtheṣu