| Singular | Dual | Plural |
Nominative |
विमलोदका
vimalodakā
|
विमलोदके
vimalodake
|
विमलोदकाः
vimalodakāḥ
|
Vocative |
विमलोदके
vimalodake
|
विमलोदके
vimalodake
|
विमलोदकाः
vimalodakāḥ
|
Accusative |
विमलोदकाम्
vimalodakām
|
विमलोदके
vimalodake
|
विमलोदकाः
vimalodakāḥ
|
Instrumental |
विमलोदकया
vimalodakayā
|
विमलोदकाभ्याम्
vimalodakābhyām
|
विमलोदकाभिः
vimalodakābhiḥ
|
Dative |
विमलोदकायै
vimalodakāyai
|
विमलोदकाभ्याम्
vimalodakābhyām
|
विमलोदकाभ्यः
vimalodakābhyaḥ
|
Ablative |
विमलोदकायाः
vimalodakāyāḥ
|
विमलोदकाभ्याम्
vimalodakābhyām
|
विमलोदकाभ्यः
vimalodakābhyaḥ
|
Genitive |
विमलोदकायाः
vimalodakāyāḥ
|
विमलोदकयोः
vimalodakayoḥ
|
विमलोदकानाम्
vimalodakānām
|
Locative |
विमलोदकायाम्
vimalodakāyām
|
विमलोदकयोः
vimalodakayoḥ
|
विमलोदकासु
vimalodakāsu
|