Sanskrit tools

Sanskrit declension


Declension of विमलित vimalita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमलितम् vimalitam
विमलिते vimalite
विमलितानि vimalitāni
Vocative विमलित vimalita
विमलिते vimalite
विमलितानि vimalitāni
Accusative विमलितम् vimalitam
विमलिते vimalite
विमलितानि vimalitāni
Instrumental विमलितेन vimalitena
विमलिताभ्याम् vimalitābhyām
विमलितैः vimalitaiḥ
Dative विमलिताय vimalitāya
विमलिताभ्याम् vimalitābhyām
विमलितेभ्यः vimalitebhyaḥ
Ablative विमलितात् vimalitāt
विमलिताभ्याम् vimalitābhyām
विमलितेभ्यः vimalitebhyaḥ
Genitive विमलितस्य vimalitasya
विमलितयोः vimalitayoḥ
विमलितानाम् vimalitānām
Locative विमलिते vimalite
विमलितयोः vimalitayoḥ
विमलितेषु vimaliteṣu