Singular | Dual | Plural | |
Nominative |
विमलितम्
vimalitam |
विमलिते
vimalite |
विमलितानि
vimalitāni |
Vocative |
विमलित
vimalita |
विमलिते
vimalite |
विमलितानि
vimalitāni |
Accusative |
विमलितम्
vimalitam |
विमलिते
vimalite |
विमलितानि
vimalitāni |
Instrumental |
विमलितेन
vimalitena |
विमलिताभ्याम्
vimalitābhyām |
विमलितैः
vimalitaiḥ |
Dative |
विमलिताय
vimalitāya |
विमलिताभ्याम्
vimalitābhyām |
विमलितेभ्यः
vimalitebhyaḥ |
Ablative |
विमलितात्
vimalitāt |
विमलिताभ्याम्
vimalitābhyām |
विमलितेभ्यः
vimalitebhyaḥ |
Genitive |
विमलितस्य
vimalitasya |
विमलितयोः
vimalitayoḥ |
विमलितानाम्
vimalitānām |
Locative |
विमलिते
vimalite |
विमलितयोः
vimalitayoḥ |
विमलितेषु
vimaliteṣu |