Sanskrit tools

Sanskrit declension


Declension of विमानगमन vimānagamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमानगमनम् vimānagamanam
विमानगमने vimānagamane
विमानगमनानि vimānagamanāni
Vocative विमानगमन vimānagamana
विमानगमने vimānagamane
विमानगमनानि vimānagamanāni
Accusative विमानगमनम् vimānagamanam
विमानगमने vimānagamane
विमानगमनानि vimānagamanāni
Instrumental विमानगमनेन vimānagamanena
विमानगमनाभ्याम् vimānagamanābhyām
विमानगमनैः vimānagamanaiḥ
Dative विमानगमनाय vimānagamanāya
विमानगमनाभ्याम् vimānagamanābhyām
विमानगमनेभ्यः vimānagamanebhyaḥ
Ablative विमानगमनात् vimānagamanāt
विमानगमनाभ्याम् vimānagamanābhyām
विमानगमनेभ्यः vimānagamanebhyaḥ
Genitive विमानगमनस्य vimānagamanasya
विमानगमनयोः vimānagamanayoḥ
विमानगमनानाम् vimānagamanānām
Locative विमानगमने vimānagamane
विमानगमनयोः vimānagamanayoḥ
विमानगमनेषु vimānagamaneṣu