| Singular | Dual | Plural |
Nominative |
विमानप्रभुता
vimānaprabhutā
|
विमानप्रभुते
vimānaprabhute
|
विमानप्रभुताः
vimānaprabhutāḥ
|
Vocative |
विमानप्रभुते
vimānaprabhute
|
विमानप्रभुते
vimānaprabhute
|
विमानप्रभुताः
vimānaprabhutāḥ
|
Accusative |
विमानप्रभुताम्
vimānaprabhutām
|
विमानप्रभुते
vimānaprabhute
|
विमानप्रभुताः
vimānaprabhutāḥ
|
Instrumental |
विमानप्रभुतया
vimānaprabhutayā
|
विमानप्रभुताभ्याम्
vimānaprabhutābhyām
|
विमानप्रभुताभिः
vimānaprabhutābhiḥ
|
Dative |
विमानप्रभुतायै
vimānaprabhutāyai
|
विमानप्रभुताभ्याम्
vimānaprabhutābhyām
|
विमानप्रभुताभ्यः
vimānaprabhutābhyaḥ
|
Ablative |
विमानप्रभुतायाः
vimānaprabhutāyāḥ
|
विमानप्रभुताभ्याम्
vimānaprabhutābhyām
|
विमानप्रभुताभ्यः
vimānaprabhutābhyaḥ
|
Genitive |
विमानप्रभुतायाः
vimānaprabhutāyāḥ
|
विमानप्रभुतयोः
vimānaprabhutayoḥ
|
विमानप्रभुतानाम्
vimānaprabhutānām
|
Locative |
विमानप्रभुतायाम्
vimānaprabhutāyām
|
विमानप्रभुतयोः
vimānaprabhutayoḥ
|
विमानप्रभुतासु
vimānaprabhutāsu
|