| Singular | Dual | Plural |
Nominative |
विमानस्थः
vimānasthaḥ
|
विमानस्थौ
vimānasthau
|
विमानस्थाः
vimānasthāḥ
|
Vocative |
विमानस्थ
vimānastha
|
विमानस्थौ
vimānasthau
|
विमानस्थाः
vimānasthāḥ
|
Accusative |
विमानस्थम्
vimānastham
|
विमानस्थौ
vimānasthau
|
विमानस्थान्
vimānasthān
|
Instrumental |
विमानस्थेन
vimānasthena
|
विमानस्थाभ्याम्
vimānasthābhyām
|
विमानस्थैः
vimānasthaiḥ
|
Dative |
विमानस्थाय
vimānasthāya
|
विमानस्थाभ्याम्
vimānasthābhyām
|
विमानस्थेभ्यः
vimānasthebhyaḥ
|
Ablative |
विमानस्थात्
vimānasthāt
|
विमानस्थाभ्याम्
vimānasthābhyām
|
विमानस्थेभ्यः
vimānasthebhyaḥ
|
Genitive |
विमानस्थस्य
vimānasthasya
|
विमानस्थयोः
vimānasthayoḥ
|
विमानस्थानाम्
vimānasthānām
|
Locative |
विमानस्थे
vimānasthe
|
विमानस्थयोः
vimānasthayoḥ
|
विमानस्थेषु
vimānastheṣu
|