Singular | Dual | Plural | |
Nominative |
विमानकः
vimānakaḥ |
विमानकौ
vimānakau |
विमानकाः
vimānakāḥ |
Vocative |
विमानक
vimānaka |
विमानकौ
vimānakau |
विमानकाः
vimānakāḥ |
Accusative |
विमानकम्
vimānakam |
विमानकौ
vimānakau |
विमानकान्
vimānakān |
Instrumental |
विमानकेन
vimānakena |
विमानकाभ्याम्
vimānakābhyām |
विमानकैः
vimānakaiḥ |
Dative |
विमानकाय
vimānakāya |
विमानकाभ्याम्
vimānakābhyām |
विमानकेभ्यः
vimānakebhyaḥ |
Ablative |
विमानकात्
vimānakāt |
विमानकाभ्याम्
vimānakābhyām |
विमानकेभ्यः
vimānakebhyaḥ |
Genitive |
विमानकस्य
vimānakasya |
विमानकयोः
vimānakayoḥ |
विमानकानाम्
vimānakānām |
Locative |
विमानके
vimānake |
विमानकयोः
vimānakayoḥ |
विमानकेषु
vimānakeṣu |