Sanskrit tools

Sanskrit declension


Declension of विमार्गण vimārgaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमार्गणम् vimārgaṇam
विमार्गणे vimārgaṇe
विमार्गणानि vimārgaṇāni
Vocative विमार्गण vimārgaṇa
विमार्गणे vimārgaṇe
विमार्गणानि vimārgaṇāni
Accusative विमार्गणम् vimārgaṇam
विमार्गणे vimārgaṇe
विमार्गणानि vimārgaṇāni
Instrumental विमार्गणेन vimārgaṇena
विमार्गणाभ्याम् vimārgaṇābhyām
विमार्गणैः vimārgaṇaiḥ
Dative विमार्गणाय vimārgaṇāya
विमार्गणाभ्याम् vimārgaṇābhyām
विमार्गणेभ्यः vimārgaṇebhyaḥ
Ablative विमार्गणात् vimārgaṇāt
विमार्गणाभ्याम् vimārgaṇābhyām
विमार्गणेभ्यः vimārgaṇebhyaḥ
Genitive विमार्गणस्य vimārgaṇasya
विमार्गणयोः vimārgaṇayoḥ
विमार्गणानाम् vimārgaṇānām
Locative विमार्गणे vimārgaṇe
विमार्गणयोः vimārgaṇayoḥ
विमार्गणेषु vimārgaṇeṣu