Singular | Dual | Plural | |
Nominative |
विमितम्
vimitam |
विमिते
vimite |
विमितानि
vimitāni |
Vocative |
विमित
vimita |
विमिते
vimite |
विमितानि
vimitāni |
Accusative |
विमितम्
vimitam |
विमिते
vimite |
विमितानि
vimitāni |
Instrumental |
विमितेन
vimitena |
विमिताभ्याम्
vimitābhyām |
विमितैः
vimitaiḥ |
Dative |
विमिताय
vimitāya |
विमिताभ्याम्
vimitābhyām |
विमितेभ्यः
vimitebhyaḥ |
Ablative |
विमितात्
vimitāt |
विमिताभ्याम्
vimitābhyām |
विमितेभ्यः
vimitebhyaḥ |
Genitive |
विमितस्य
vimitasya |
विमितयोः
vimitayoḥ |
विमितानाम्
vimitānām |
Locative |
विमिते
vimite |
विमितयोः
vimitayoḥ |
विमितेषु
vimiteṣu |