Singular | Dual | Plural | |
Nominative |
विमुखा
vimukhā |
विमुखे
vimukhe |
विमुखाः
vimukhāḥ |
Vocative |
विमुखे
vimukhe |
विमुखे
vimukhe |
विमुखाः
vimukhāḥ |
Accusative |
विमुखाम्
vimukhām |
विमुखे
vimukhe |
विमुखाः
vimukhāḥ |
Instrumental |
विमुखया
vimukhayā |
विमुखाभ्याम्
vimukhābhyām |
विमुखाभिः
vimukhābhiḥ |
Dative |
विमुखायै
vimukhāyai |
विमुखाभ्याम्
vimukhābhyām |
विमुखाभ्यः
vimukhābhyaḥ |
Ablative |
विमुखायाः
vimukhāyāḥ |
विमुखाभ्याम्
vimukhābhyām |
विमुखाभ्यः
vimukhābhyaḥ |
Genitive |
विमुखायाः
vimukhāyāḥ |
विमुखयोः
vimukhayoḥ |
विमुखानाम्
vimukhānām |
Locative |
विमुखायाम्
vimukhāyām |
विमुखयोः
vimukhayoḥ |
विमुखासु
vimukhāsu |