Sanskrit tools

Sanskrit declension


Declension of विमुखा vimukhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमुखा vimukhā
विमुखे vimukhe
विमुखाः vimukhāḥ
Vocative विमुखे vimukhe
विमुखे vimukhe
विमुखाः vimukhāḥ
Accusative विमुखाम् vimukhām
विमुखे vimukhe
विमुखाः vimukhāḥ
Instrumental विमुखया vimukhayā
विमुखाभ्याम् vimukhābhyām
विमुखाभिः vimukhābhiḥ
Dative विमुखायै vimukhāyai
विमुखाभ्याम् vimukhābhyām
विमुखाभ्यः vimukhābhyaḥ
Ablative विमुखायाः vimukhāyāḥ
विमुखाभ्याम् vimukhābhyām
विमुखाभ्यः vimukhābhyaḥ
Genitive विमुखायाः vimukhāyāḥ
विमुखयोः vimukhayoḥ
विमुखानाम् vimukhānām
Locative विमुखायाम् vimukhāyām
विमुखयोः vimukhayoḥ
विमुखासु vimukhāsu