| Singular | Dual | Plural |
Nominative |
विमुखत्वम्
vimukhatvam
|
विमुखत्वे
vimukhatve
|
विमुखत्वानि
vimukhatvāni
|
Vocative |
विमुखत्व
vimukhatva
|
विमुखत्वे
vimukhatve
|
विमुखत्वानि
vimukhatvāni
|
Accusative |
विमुखत्वम्
vimukhatvam
|
विमुखत्वे
vimukhatve
|
विमुखत्वानि
vimukhatvāni
|
Instrumental |
विमुखत्वेन
vimukhatvena
|
विमुखत्वाभ्याम्
vimukhatvābhyām
|
विमुखत्वैः
vimukhatvaiḥ
|
Dative |
विमुखत्वाय
vimukhatvāya
|
विमुखत्वाभ्याम्
vimukhatvābhyām
|
विमुखत्वेभ्यः
vimukhatvebhyaḥ
|
Ablative |
विमुखत्वात्
vimukhatvāt
|
विमुखत्वाभ्याम्
vimukhatvābhyām
|
विमुखत्वेभ्यः
vimukhatvebhyaḥ
|
Genitive |
विमुखत्वस्य
vimukhatvasya
|
विमुखत्वयोः
vimukhatvayoḥ
|
विमुखत्वानाम्
vimukhatvānām
|
Locative |
विमुखत्वे
vimukhatve
|
विमुखत्वयोः
vimukhatvayoḥ
|
विमुखत्वेषु
vimukhatveṣu
|