Sanskrit tools

Sanskrit declension


Declension of विमुखत्व vimukhatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमुखत्वम् vimukhatvam
विमुखत्वे vimukhatve
विमुखत्वानि vimukhatvāni
Vocative विमुखत्व vimukhatva
विमुखत्वे vimukhatve
विमुखत्वानि vimukhatvāni
Accusative विमुखत्वम् vimukhatvam
विमुखत्वे vimukhatve
विमुखत्वानि vimukhatvāni
Instrumental विमुखत्वेन vimukhatvena
विमुखत्वाभ्याम् vimukhatvābhyām
विमुखत्वैः vimukhatvaiḥ
Dative विमुखत्वाय vimukhatvāya
विमुखत्वाभ्याम् vimukhatvābhyām
विमुखत्वेभ्यः vimukhatvebhyaḥ
Ablative विमुखत्वात् vimukhatvāt
विमुखत्वाभ्याम् vimukhatvābhyām
विमुखत्वेभ्यः vimukhatvebhyaḥ
Genitive विमुखत्वस्य vimukhatvasya
विमुखत्वयोः vimukhatvayoḥ
विमुखत्वानाम् vimukhatvānām
Locative विमुखत्वे vimukhatve
विमुखत्वयोः vimukhatvayoḥ
विमुखत्वेषु vimukhatveṣu