Sanskrit tools

Sanskrit declension


Declension of विमुखीकृता vimukhīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमुखीकृता vimukhīkṛtā
विमुखीकृते vimukhīkṛte
विमुखीकृताः vimukhīkṛtāḥ
Vocative विमुखीकृते vimukhīkṛte
विमुखीकृते vimukhīkṛte
विमुखीकृताः vimukhīkṛtāḥ
Accusative विमुखीकृताम् vimukhīkṛtām
विमुखीकृते vimukhīkṛte
विमुखीकृताः vimukhīkṛtāḥ
Instrumental विमुखीकृतया vimukhīkṛtayā
विमुखीकृताभ्याम् vimukhīkṛtābhyām
विमुखीकृताभिः vimukhīkṛtābhiḥ
Dative विमुखीकृतायै vimukhīkṛtāyai
विमुखीकृताभ्याम् vimukhīkṛtābhyām
विमुखीकृताभ्यः vimukhīkṛtābhyaḥ
Ablative विमुखीकृतायाः vimukhīkṛtāyāḥ
विमुखीकृताभ्याम् vimukhīkṛtābhyām
विमुखीकृताभ्यः vimukhīkṛtābhyaḥ
Genitive विमुखीकृतायाः vimukhīkṛtāyāḥ
विमुखीकृतयोः vimukhīkṛtayoḥ
विमुखीकृतानाम् vimukhīkṛtānām
Locative विमुखीकृतायाम् vimukhīkṛtāyām
विमुखीकृतयोः vimukhīkṛtayoḥ
विमुखीकृतासु vimukhīkṛtāsu