| Singular | Dual | Plural |
Nominative |
विमुखीकृता
vimukhīkṛtā
|
विमुखीकृते
vimukhīkṛte
|
विमुखीकृताः
vimukhīkṛtāḥ
|
Vocative |
विमुखीकृते
vimukhīkṛte
|
विमुखीकृते
vimukhīkṛte
|
विमुखीकृताः
vimukhīkṛtāḥ
|
Accusative |
विमुखीकृताम्
vimukhīkṛtām
|
विमुखीकृते
vimukhīkṛte
|
विमुखीकृताः
vimukhīkṛtāḥ
|
Instrumental |
विमुखीकृतया
vimukhīkṛtayā
|
विमुखीकृताभ्याम्
vimukhīkṛtābhyām
|
विमुखीकृताभिः
vimukhīkṛtābhiḥ
|
Dative |
विमुखीकृतायै
vimukhīkṛtāyai
|
विमुखीकृताभ्याम्
vimukhīkṛtābhyām
|
विमुखीकृताभ्यः
vimukhīkṛtābhyaḥ
|
Ablative |
विमुखीकृतायाः
vimukhīkṛtāyāḥ
|
विमुखीकृताभ्याम्
vimukhīkṛtābhyām
|
विमुखीकृताभ्यः
vimukhīkṛtābhyaḥ
|
Genitive |
विमुखीकृतायाः
vimukhīkṛtāyāḥ
|
विमुखीकृतयोः
vimukhīkṛtayoḥ
|
विमुखीकृतानाम्
vimukhīkṛtānām
|
Locative |
विमुखीकृतायाम्
vimukhīkṛtāyām
|
विमुखीकृतयोः
vimukhīkṛtayoḥ
|
विमुखीकृतासु
vimukhīkṛtāsu
|