Sanskrit tools

Sanskrit declension


Declension of विमुक्ता vimuktā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमुक्ता vimuktā
विमुक्ते vimukte
विमुक्ताः vimuktāḥ
Vocative विमुक्ते vimukte
विमुक्ते vimukte
विमुक्ताः vimuktāḥ
Accusative विमुक्ताम् vimuktām
विमुक्ते vimukte
विमुक्ताः vimuktāḥ
Instrumental विमुक्तया vimuktayā
विमुक्ताभ्याम् vimuktābhyām
विमुक्ताभिः vimuktābhiḥ
Dative विमुक्तायै vimuktāyai
विमुक्ताभ्याम् vimuktābhyām
विमुक्ताभ्यः vimuktābhyaḥ
Ablative विमुक्तायाः vimuktāyāḥ
विमुक्ताभ्याम् vimuktābhyām
विमुक्ताभ्यः vimuktābhyaḥ
Genitive विमुक्तायाः vimuktāyāḥ
विमुक्तयोः vimuktayoḥ
विमुक्तानाम् vimuktānām
Locative विमुक्तायाम् vimuktāyām
विमुक्तयोः vimuktayoḥ
विमुक्तासु vimuktāsu