Sanskrit tools

Sanskrit declension


Declension of विमुक्ताचार्य vimuktācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमुक्ताचार्यः vimuktācāryaḥ
विमुक्ताचार्यौ vimuktācāryau
विमुक्ताचार्याः vimuktācāryāḥ
Vocative विमुक्ताचार्य vimuktācārya
विमुक्ताचार्यौ vimuktācāryau
विमुक्ताचार्याः vimuktācāryāḥ
Accusative विमुक्ताचार्यम् vimuktācāryam
विमुक्ताचार्यौ vimuktācāryau
विमुक्ताचार्यान् vimuktācāryān
Instrumental विमुक्ताचार्येण vimuktācāryeṇa
विमुक्ताचार्याभ्याम् vimuktācāryābhyām
विमुक्ताचार्यैः vimuktācāryaiḥ
Dative विमुक्ताचार्याय vimuktācāryāya
विमुक्ताचार्याभ्याम् vimuktācāryābhyām
विमुक्ताचार्येभ्यः vimuktācāryebhyaḥ
Ablative विमुक्ताचार्यात् vimuktācāryāt
विमुक्ताचार्याभ्याम् vimuktācāryābhyām
विमुक्ताचार्येभ्यः vimuktācāryebhyaḥ
Genitive विमुक्ताचार्यस्य vimuktācāryasya
विमुक्ताचार्ययोः vimuktācāryayoḥ
विमुक्ताचार्याणाम् vimuktācāryāṇām
Locative विमुक्ताचार्ये vimuktācārye
विमुक्ताचार्ययोः vimuktācāryayoḥ
विमुक्ताचार्येषु vimuktācāryeṣu