| Singular | Dual | Plural |
Nominative |
विमोचनीयः
vimocanīyaḥ
|
विमोचनीयौ
vimocanīyau
|
विमोचनीयाः
vimocanīyāḥ
|
Vocative |
विमोचनीय
vimocanīya
|
विमोचनीयौ
vimocanīyau
|
विमोचनीयाः
vimocanīyāḥ
|
Accusative |
विमोचनीयम्
vimocanīyam
|
विमोचनीयौ
vimocanīyau
|
विमोचनीयान्
vimocanīyān
|
Instrumental |
विमोचनीयेन
vimocanīyena
|
विमोचनीयाभ्याम्
vimocanīyābhyām
|
विमोचनीयैः
vimocanīyaiḥ
|
Dative |
विमोचनीयाय
vimocanīyāya
|
विमोचनीयाभ्याम्
vimocanīyābhyām
|
विमोचनीयेभ्यः
vimocanīyebhyaḥ
|
Ablative |
विमोचनीयात्
vimocanīyāt
|
विमोचनीयाभ्याम्
vimocanīyābhyām
|
विमोचनीयेभ्यः
vimocanīyebhyaḥ
|
Genitive |
विमोचनीयस्य
vimocanīyasya
|
विमोचनीययोः
vimocanīyayoḥ
|
विमोचनीयानाम्
vimocanīyānām
|
Locative |
विमोचनीये
vimocanīye
|
विमोचनीययोः
vimocanīyayoḥ
|
विमोचनीयेषु
vimocanīyeṣu
|