| Singular | Dual | Plural |
Nominative |
विमोचनीया
vimocanīyā
|
विमोचनीये
vimocanīye
|
विमोचनीयाः
vimocanīyāḥ
|
Vocative |
विमोचनीये
vimocanīye
|
विमोचनीये
vimocanīye
|
विमोचनीयाः
vimocanīyāḥ
|
Accusative |
विमोचनीयाम्
vimocanīyām
|
विमोचनीये
vimocanīye
|
विमोचनीयाः
vimocanīyāḥ
|
Instrumental |
विमोचनीयया
vimocanīyayā
|
विमोचनीयाभ्याम्
vimocanīyābhyām
|
विमोचनीयाभिः
vimocanīyābhiḥ
|
Dative |
विमोचनीयायै
vimocanīyāyai
|
विमोचनीयाभ्याम्
vimocanīyābhyām
|
विमोचनीयाभ्यः
vimocanīyābhyaḥ
|
Ablative |
विमोचनीयायाः
vimocanīyāyāḥ
|
विमोचनीयाभ्याम्
vimocanīyābhyām
|
विमोचनीयाभ्यः
vimocanīyābhyaḥ
|
Genitive |
विमोचनीयायाः
vimocanīyāyāḥ
|
विमोचनीययोः
vimocanīyayoḥ
|
विमोचनीयानाम्
vimocanīyānām
|
Locative |
विमोचनीयायाम्
vimocanīyāyām
|
विमोचनीययोः
vimocanīyayoḥ
|
विमोचनीयासु
vimocanīyāsu
|