| Singular | Dual | Plural |
Nominative |
विमोचिता
vimocitā
|
विमोचिते
vimocite
|
विमोचिताः
vimocitāḥ
|
Vocative |
विमोचिते
vimocite
|
विमोचिते
vimocite
|
विमोचिताः
vimocitāḥ
|
Accusative |
विमोचिताम्
vimocitām
|
विमोचिते
vimocite
|
विमोचिताः
vimocitāḥ
|
Instrumental |
विमोचितया
vimocitayā
|
विमोचिताभ्याम्
vimocitābhyām
|
विमोचिताभिः
vimocitābhiḥ
|
Dative |
विमोचितायै
vimocitāyai
|
विमोचिताभ्याम्
vimocitābhyām
|
विमोचिताभ्यः
vimocitābhyaḥ
|
Ablative |
विमोचितायाः
vimocitāyāḥ
|
विमोचिताभ्याम्
vimocitābhyām
|
विमोचिताभ्यः
vimocitābhyaḥ
|
Genitive |
विमोचितायाः
vimocitāyāḥ
|
विमोचितयोः
vimocitayoḥ
|
विमोचितानाम्
vimocitānām
|
Locative |
विमोचितायाम्
vimocitāyām
|
विमोचितयोः
vimocitayoḥ
|
विमोचितासु
vimocitāsu
|