Sanskrit tools

Sanskrit declension


Declension of विमोचिता vimocitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमोचिता vimocitā
विमोचिते vimocite
विमोचिताः vimocitāḥ
Vocative विमोचिते vimocite
विमोचिते vimocite
विमोचिताः vimocitāḥ
Accusative विमोचिताम् vimocitām
विमोचिते vimocite
विमोचिताः vimocitāḥ
Instrumental विमोचितया vimocitayā
विमोचिताभ्याम् vimocitābhyām
विमोचिताभिः vimocitābhiḥ
Dative विमोचितायै vimocitāyai
विमोचिताभ्याम् vimocitābhyām
विमोचिताभ्यः vimocitābhyaḥ
Ablative विमोचितायाः vimocitāyāḥ
विमोचिताभ्याम् vimocitābhyām
विमोचिताभ्यः vimocitābhyaḥ
Genitive विमोचितायाः vimocitāyāḥ
विमोचितयोः vimocitayoḥ
विमोचितानाम् vimocitānām
Locative विमोचितायाम् vimocitāyām
विमोचितयोः vimocitayoḥ
विमोचितासु vimocitāsu