Sanskrit tools

Sanskrit declension


Declension of विमोचित vimocita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमोचितम् vimocitam
विमोचिते vimocite
विमोचितानि vimocitāni
Vocative विमोचित vimocita
विमोचिते vimocite
विमोचितानि vimocitāni
Accusative विमोचितम् vimocitam
विमोचिते vimocite
विमोचितानि vimocitāni
Instrumental विमोचितेन vimocitena
विमोचिताभ्याम् vimocitābhyām
विमोचितैः vimocitaiḥ
Dative विमोचिताय vimocitāya
विमोचिताभ्याम् vimocitābhyām
विमोचितेभ्यः vimocitebhyaḥ
Ablative विमोचितात् vimocitāt
विमोचिताभ्याम् vimocitābhyām
विमोचितेभ्यः vimocitebhyaḥ
Genitive विमोचितस्य vimocitasya
विमोचितयोः vimocitayoḥ
विमोचितानाम् vimocitānām
Locative विमोचिते vimocite
विमोचितयोः vimocitayoḥ
विमोचितेषु vimociteṣu