| Singular | Dual | Plural |
Nominative |
विमुग्धः
vimugdhaḥ
|
विमुग्धौ
vimugdhau
|
विमुग्धाः
vimugdhāḥ
|
Vocative |
विमुग्ध
vimugdha
|
विमुग्धौ
vimugdhau
|
विमुग्धाः
vimugdhāḥ
|
Accusative |
विमुग्धम्
vimugdham
|
विमुग्धौ
vimugdhau
|
विमुग्धान्
vimugdhān
|
Instrumental |
विमुग्धेन
vimugdhena
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धैः
vimugdhaiḥ
|
Dative |
विमुग्धाय
vimugdhāya
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धेभ्यः
vimugdhebhyaḥ
|
Ablative |
विमुग्धात्
vimugdhāt
|
विमुग्धाभ्याम्
vimugdhābhyām
|
विमुग्धेभ्यः
vimugdhebhyaḥ
|
Genitive |
विमुग्धस्य
vimugdhasya
|
विमुग्धयोः
vimugdhayoḥ
|
विमुग्धानाम्
vimugdhānām
|
Locative |
विमुग्धे
vimugdhe
|
विमुग्धयोः
vimugdhayoḥ
|
विमुग्धेषु
vimugdheṣu
|