Singular | Dual | Plural | |
Nominative |
विमूढचेतः
vimūḍhacetaḥ |
विमूढचेतसी
vimūḍhacetasī |
विमूढचेतांसि
vimūḍhacetāṁsi |
Vocative |
विमूढचेतः
vimūḍhacetaḥ |
विमूढचेतसी
vimūḍhacetasī |
विमूढचेतांसि
vimūḍhacetāṁsi |
Accusative |
विमूढचेतः
vimūḍhacetaḥ |
विमूढचेतसी
vimūḍhacetasī |
विमूढचेतांसि
vimūḍhacetāṁsi |
Instrumental |
विमूढचेतसा
vimūḍhacetasā |
विमूढचेतोभ्याम्
vimūḍhacetobhyām |
विमूढचेतोभिः
vimūḍhacetobhiḥ |
Dative |
विमूढचेतसे
vimūḍhacetase |
विमूढचेतोभ्याम्
vimūḍhacetobhyām |
विमूढचेतोभ्यः
vimūḍhacetobhyaḥ |
Ablative |
विमूढचेतसः
vimūḍhacetasaḥ |
विमूढचेतोभ्याम्
vimūḍhacetobhyām |
विमूढचेतोभ्यः
vimūḍhacetobhyaḥ |
Genitive |
विमूढचेतसः
vimūḍhacetasaḥ |
विमूढचेतसोः
vimūḍhacetasoḥ |
विमूढचेतसाम्
vimūḍhacetasām |
Locative |
विमूढचेतसि
vimūḍhacetasi |
विमूढचेतसोः
vimūḍhacetasoḥ |
विमूढचेतःसु
vimūḍhacetaḥsu विमूढचेतस्सु vimūḍhacetassu |