Sanskrit tools

Sanskrit declension


Declension of विमूढधी vimūḍhadhī, m.

Reference(s): Müller p. 98, §221 - .
SingularDualPlural
Nominative विमूढधीः vimūḍhadhīḥ
विमूढध्यौ vimūḍhadhyau
विमूढध्यः vimūḍhadhyaḥ
Vocative विमूढधीः vimūḍhadhīḥ
विमूढध्यौ vimūḍhadhyau
विमूढध्यः vimūḍhadhyaḥ
Accusative विमूढध्यम् vimūḍhadhyam
विमूढध्यौ vimūḍhadhyau
विमूढध्यः vimūḍhadhyaḥ
Instrumental विमूढध्या vimūḍhadhyā
विमूढधीभ्याम् vimūḍhadhībhyām
विमूढधीभिः vimūḍhadhībhiḥ
Dative विमूढध्ये vimūḍhadhye
विमूढधीभ्याम् vimūḍhadhībhyām
विमूढधीभ्यः vimūḍhadhībhyaḥ
Ablative विमूढध्यः vimūḍhadhyaḥ
विमूढधीभ्याम् vimūḍhadhībhyām
विमूढधीभ्यः vimūḍhadhībhyaḥ
Genitive विमूढध्यः vimūḍhadhyaḥ
विमूढध्योः vimūḍhadhyoḥ
विमूढध्याम् vimūḍhadhyām
Locative विमूढध्यि vimūḍhadhyi
विमूढध्योः vimūḍhadhyoḥ
विमूढधीषु vimūḍhadhīṣu