| Singular | Dual | Plural |
Nominative |
विमूढधीः
vimūḍhadhīḥ
|
विमूढध्यौ
vimūḍhadhyau
|
विमूढध्यः
vimūḍhadhyaḥ
|
Vocative |
विमूढधीः
vimūḍhadhīḥ
|
विमूढध्यौ
vimūḍhadhyau
|
विमूढध्यः
vimūḍhadhyaḥ
|
Accusative |
विमूढध्यम्
vimūḍhadhyam
|
विमूढध्यौ
vimūḍhadhyau
|
विमूढध्यः
vimūḍhadhyaḥ
|
Instrumental |
विमूढध्या
vimūḍhadhyā
|
विमूढधीभ्याम्
vimūḍhadhībhyām
|
विमूढधीभिः
vimūḍhadhībhiḥ
|
Dative |
विमूढध्ये
vimūḍhadhye
|
विमूढधीभ्याम्
vimūḍhadhībhyām
|
विमूढधीभ्यः
vimūḍhadhībhyaḥ
|
Ablative |
विमूढध्यः
vimūḍhadhyaḥ
|
विमूढधीभ्याम्
vimūḍhadhībhyām
|
विमूढधीभ्यः
vimūḍhadhībhyaḥ
|
Genitive |
विमूढध्यः
vimūḍhadhyaḥ
|
विमूढध्योः
vimūḍhadhyoḥ
|
विमूढध्याम्
vimūḍhadhyām
|
Locative |
विमूढध्यि
vimūḍhadhyi
|
विमूढध्योः
vimūḍhadhyoḥ
|
विमूढधीषु
vimūḍhadhīṣu
|