Sanskrit tools

Sanskrit declension


Declension of विमोहिता vimohitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमोहिता vimohitā
विमोहिते vimohite
विमोहिताः vimohitāḥ
Vocative विमोहिते vimohite
विमोहिते vimohite
विमोहिताः vimohitāḥ
Accusative विमोहिताम् vimohitām
विमोहिते vimohite
विमोहिताः vimohitāḥ
Instrumental विमोहितया vimohitayā
विमोहिताभ्याम् vimohitābhyām
विमोहिताभिः vimohitābhiḥ
Dative विमोहितायै vimohitāyai
विमोहिताभ्याम् vimohitābhyām
विमोहिताभ्यः vimohitābhyaḥ
Ablative विमोहितायाः vimohitāyāḥ
विमोहिताभ्याम् vimohitābhyām
विमोहिताभ्यः vimohitābhyaḥ
Genitive विमोहितायाः vimohitāyāḥ
विमोहितयोः vimohitayoḥ
विमोहितानाम् vimohitānām
Locative विमोहितायाम् vimohitāyām
विमोहितयोः vimohitayoḥ
विमोहितासु vimohitāsu