Sanskrit tools

Sanskrit declension


Declension of विमृष्ट vimṛṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विमृष्टम् vimṛṣṭam
विमृष्टे vimṛṣṭe
विमृष्टानि vimṛṣṭāni
Vocative विमृष्ट vimṛṣṭa
विमृष्टे vimṛṣṭe
विमृष्टानि vimṛṣṭāni
Accusative विमृष्टम् vimṛṣṭam
विमृष्टे vimṛṣṭe
विमृष्टानि vimṛṣṭāni
Instrumental विमृष्टेन vimṛṣṭena
विमृष्टाभ्याम् vimṛṣṭābhyām
विमृष्टैः vimṛṣṭaiḥ
Dative विमृष्टाय vimṛṣṭāya
विमृष्टाभ्याम् vimṛṣṭābhyām
विमृष्टेभ्यः vimṛṣṭebhyaḥ
Ablative विमृष्टात् vimṛṣṭāt
विमृष्टाभ्याम् vimṛṣṭābhyām
विमृष्टेभ्यः vimṛṣṭebhyaḥ
Genitive विमृष्टस्य vimṛṣṭasya
विमृष्टयोः vimṛṣṭayoḥ
विमृष्टानाम् vimṛṣṭānām
Locative विमृष्टे vimṛṣṭe
विमृष्टयोः vimṛṣṭayoḥ
विमृष्टेषु vimṛṣṭeṣu