Sanskrit tools

Sanskrit declension


Declension of अंशसवर्णन aṁśasavarṇana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशसवर्णनम् aṁśasavarṇanam
अंशसवर्णने aṁśasavarṇane
अंशसवर्णनानि aṁśasavarṇanāni
Vocative अंशसवर्णन aṁśasavarṇana
अंशसवर्णने aṁśasavarṇane
अंशसवर्णनानि aṁśasavarṇanāni
Accusative अंशसवर्णनम् aṁśasavarṇanam
अंशसवर्णने aṁśasavarṇane
अंशसवर्णनानि aṁśasavarṇanāni
Instrumental अंशसवर्णनेन aṁśasavarṇanena
अंशसवर्णनाभ्याम् aṁśasavarṇanābhyām
अंशसवर्णनैः aṁśasavarṇanaiḥ
Dative अंशसवर्णनाय aṁśasavarṇanāya
अंशसवर्णनाभ्याम् aṁśasavarṇanābhyām
अंशसवर्णनेभ्यः aṁśasavarṇanebhyaḥ
Ablative अंशसवर्णनात् aṁśasavarṇanāt
अंशसवर्णनाभ्याम् aṁśasavarṇanābhyām
अंशसवर्णनेभ्यः aṁśasavarṇanebhyaḥ
Genitive अंशसवर्णनस्य aṁśasavarṇanasya
अंशसवर्णनयोः aṁśasavarṇanayoḥ
अंशसवर्णनानाम् aṁśasavarṇanānām
Locative अंशसवर्णने aṁśasavarṇane
अंशसवर्णनयोः aṁśasavarṇanayoḥ
अंशसवर्णनेषु aṁśasavarṇaneṣu