Sanskrit tools

Sanskrit declension


Declension of विरोधकारका virodhakārakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विरोधकारका virodhakārakā
विरोधकारके virodhakārake
विरोधकारकाः virodhakārakāḥ
Vocative विरोधकारके virodhakārake
विरोधकारके virodhakārake
विरोधकारकाः virodhakārakāḥ
Accusative विरोधकारकाम् virodhakārakām
विरोधकारके virodhakārake
विरोधकारकाः virodhakārakāḥ
Instrumental विरोधकारकया virodhakārakayā
विरोधकारकाभ्याम् virodhakārakābhyām
विरोधकारकाभिः virodhakārakābhiḥ
Dative विरोधकारकायै virodhakārakāyai
विरोधकारकाभ्याम् virodhakārakābhyām
विरोधकारकाभ्यः virodhakārakābhyaḥ
Ablative विरोधकारकायाः virodhakārakāyāḥ
विरोधकारकाभ्याम् virodhakārakābhyām
विरोधकारकाभ्यः virodhakārakābhyaḥ
Genitive विरोधकारकायाः virodhakārakāyāḥ
विरोधकारकयोः virodhakārakayoḥ
विरोधकारकाणाम् virodhakārakāṇām
Locative विरोधकारकायाम् virodhakārakāyām
विरोधकारकयोः virodhakārakayoḥ
विरोधकारकासु virodhakārakāsu