| Singular | Dual | Plural |
Nominative |
विरोधकारका
virodhakārakā
|
विरोधकारके
virodhakārake
|
विरोधकारकाः
virodhakārakāḥ
|
Vocative |
विरोधकारके
virodhakārake
|
विरोधकारके
virodhakārake
|
विरोधकारकाः
virodhakārakāḥ
|
Accusative |
विरोधकारकाम्
virodhakārakām
|
विरोधकारके
virodhakārake
|
विरोधकारकाः
virodhakārakāḥ
|
Instrumental |
विरोधकारकया
virodhakārakayā
|
विरोधकारकाभ्याम्
virodhakārakābhyām
|
विरोधकारकाभिः
virodhakārakābhiḥ
|
Dative |
विरोधकारकायै
virodhakārakāyai
|
विरोधकारकाभ्याम्
virodhakārakābhyām
|
विरोधकारकाभ्यः
virodhakārakābhyaḥ
|
Ablative |
विरोधकारकायाः
virodhakārakāyāḥ
|
विरोधकारकाभ्याम्
virodhakārakābhyām
|
विरोधकारकाभ्यः
virodhakārakābhyaḥ
|
Genitive |
विरोधकारकायाः
virodhakārakāyāḥ
|
विरोधकारकयोः
virodhakārakayoḥ
|
विरोधकारकाणाम्
virodhakārakāṇām
|
Locative |
विरोधकारकायाम्
virodhakārakāyām
|
विरोधकारकयोः
virodhakārakayoḥ
|
विरोधकारकासु
virodhakārakāsu
|